हिमालये तू केदारं तं नमामि<br />सुनिए मंत्रमुग्ध कर देने वाला <br />|| द्वादश ज्योतिर्लिङ्ग स्तोत्रम् || <br />स्वर - परम शैव पं. मृत्युंजय हिरेमठ जी केदारनाथ धाम<br />========================================<br />|| द्वादश ज्योतिर्लिङ्ग स्तोत्रम् ||<br />सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् |<br />भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये || १ ||<br />श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् |<br />तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् || २ ||<br />अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् |<br />अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् || ३ ||<br />कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय |<br />सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे || ४ ||<br />पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् |<br />सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि || ५ ||<br />याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः |<br />सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये || ६ ||<br />महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः |<br />सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे || ७ ||<br />सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे |<br />यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे || ८ ||<br />सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः |<br />श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि || ९ ||<br />यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च |<br />सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि || १० ||<br />सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् |<br />वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये || ११ ||<br />इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् |<br />वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये || १२ ||<br />ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण |<br />स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ||<br />|| इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ||<br />=========================================<br /> एक विनती मेरी आपसे , अभी तक आपका स्नेह और सहयोग मेरी इस भक्तिमय प्रयास को नहीं मिला है, कृपया सहयोग रूपी Subscribe , Share कर स्नेहरूपी Comment करें<br />अर्जी हमारी , मर्जी सिर्फ आपकी<br /><br />https://docs.google.com/document/d/18aAdJQ2ByEUMPnXXRNEgleHBiCZYBhiRG4mEtyZ8lYA/edit?usp=drivesdk<br /><br />https://docs.google.com/document/d/1u_yRr8JcxhBJvZFxTFZ-JzXFlpCaLd0Wj9NAPMTlxvw/edit?usp=drivesdk<br /><br />https://docs.google.com/document/d/1jJMse-ydSnNwDu_nAJtClM1jEnIaqu2ICQCxBc292NU/edit?usp=drivesdk<br /><br />https://docs.google.com/document/d/1DTxIu0couFFzXv7OScZDkRzaFr6QuWQLe4ieVEuu7FU/edit?usp=drivesdk<br /><br />https://docs.google.com/document/d/1ytI3r7KsLnV60pY1fjbTn9ffQX_mxzrCKS2mQb_t8KU/edit?usp=drivesdk<br /><br />https://freeawesometoolset.blogspot.com/?m=1